B 460-9 Gaṇapāṭha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 460/9
Title: Gaṇapāṭha
Dimensions: 25 x 11.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4287
Remarks:
Reel No. B 460-9 Inventory No. 20955
Title Gaṇapāṭha
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.5 cm
Folios 19
Lines per Folio 13
Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ga. pā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4287
Manuscript Features
kas sukhī śāmbatātaś ca ko vettā kaḥ pratiṣṭhitaḥ
‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥
kas sukhī (śāmbatātaś) ca ko vettā kaḥ pratiṣṭhitaḥ
‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥
Excerpts
Beginning
śrīgaṇeśāya [namaḥ]
yanākṣarasamāmnāyam adhigamya maheśvarād
kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ
sarvādīni sarvanāmāni sarva viśva ubha ubhaya ḍatara ḍatama anya anyatara itara (fol. 1v1–2)
End
niveśa nivāsa agni anūpa ācāryabhogin | caturhāyana irikādīni cottarapadāni saṃjñāyāṃ | irikaḥ timira | samīra | kubera | nikarma | (fol. 19r3–4)
Colophon
iti gaṇapāṭhe aṣṭamo dhyāyaḥ samāptaś ca gaṇapāṭhaḥ |
śrīsadāśivārpaṇam astu
śubham astu
śrīr astu ||
śrīgaṇeśāya namaḥ || || || || (fol. 29r4–5)
Microfilm Details
Reel No. B 460/9
Date of Filming 25-04-1973
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 05-11-2009
Bibliography